Singular | Dual | Plural | |
Nominative |
उप्तिः
uptiḥ |
उप्ती
uptī |
उप्तयः
uptayaḥ |
Vocative |
उप्ते
upte |
उप्ती
uptī |
उप्तयः
uptayaḥ |
Accusative |
उप्तिम्
uptim |
उप्ती
uptī |
उप्तीः
uptīḥ |
Instrumental |
उप्त्या
uptyā |
उप्तिभ्याम्
uptibhyām |
उप्तिभिः
uptibhiḥ |
Dative |
उप्तये
uptaye उप्त्यै uptyai |
उप्तिभ्याम्
uptibhyām |
उप्तिभ्यः
uptibhyaḥ |
Ablative |
उप्तेः
upteḥ उप्त्याः uptyāḥ |
उप्तिभ्याम्
uptibhyām |
उप्तिभ्यः
uptibhyaḥ |
Genitive |
उप्तेः
upteḥ उप्त्याः uptyāḥ |
उप्त्योः
uptyoḥ |
उप्तीनाम्
uptīnām |
Locative |
उप्तौ
uptau उप्त्याम् uptyām |
उप्त्योः
uptyoḥ |
उप्तिषु
uptiṣu |