Singular | Dual | Plural | |
Nominative |
उप्तिवित्
uptivit |
उप्तिविदौ
uptividau |
उप्तिविदः
uptividaḥ |
Vocative |
उप्तिवित्
uptivit |
उप्तिविदौ
uptividau |
उप्तिविदः
uptividaḥ |
Accusative |
उप्तिविदम्
uptividam |
उप्तिविदौ
uptividau |
उप्तिविदः
uptividaḥ |
Instrumental |
उप्तिविदा
uptividā |
उप्तिविद्भ्याम्
uptividbhyām |
उप्तिविद्भिः
uptividbhiḥ |
Dative |
उप्तिविदे
uptivide |
उप्तिविद्भ्याम्
uptividbhyām |
उप्तिविद्भ्यः
uptividbhyaḥ |
Ablative |
उप्तिविदः
uptividaḥ |
उप्तिविद्भ्याम्
uptividbhyām |
उप्तिविद्भ्यः
uptividbhyaḥ |
Genitive |
उप्तिविदः
uptividaḥ |
उप्तिविदोः
uptividoḥ |
उप्तिविदाम्
uptividām |
Locative |
उप्तिविदि
uptividi |
उप्तिविदोः
uptividoḥ |
उप्तिवित्सु
uptivitsu |