| Singular | Dual | Plural |
Nominative |
वपामार्जनम्
vapāmārjanam
|
वपामार्जने
vapāmārjane
|
वपामार्जनानि
vapāmārjanāni
|
Vocative |
वपामार्जन
vapāmārjana
|
वपामार्जने
vapāmārjane
|
वपामार्जनानि
vapāmārjanāni
|
Accusative |
वपामार्जनम्
vapāmārjanam
|
वपामार्जने
vapāmārjane
|
वपामार्जनानि
vapāmārjanāni
|
Instrumental |
वपामार्जनेन
vapāmārjanena
|
वपामार्जनाभ्याम्
vapāmārjanābhyām
|
वपामार्जनैः
vapāmārjanaiḥ
|
Dative |
वपामार्जनाय
vapāmārjanāya
|
वपामार्जनाभ्याम्
vapāmārjanābhyām
|
वपामार्जनेभ्यः
vapāmārjanebhyaḥ
|
Ablative |
वपामार्जनात्
vapāmārjanāt
|
वपामार्जनाभ्याम्
vapāmārjanābhyām
|
वपामार्जनेभ्यः
vapāmārjanebhyaḥ
|
Genitive |
वपामार्जनस्य
vapāmārjanasya
|
वपामार्जनयोः
vapāmārjanayoḥ
|
वपामार्जनानाम्
vapāmārjanānām
|
Locative |
वपामार्जने
vapāmārjane
|
वपामार्जनयोः
vapāmārjanayoḥ
|
वपामार्जनेषु
vapāmārjaneṣu
|