Singular | Dual | Plural | |
Nominative |
वपावान्
vapāvān |
वपावन्तौ
vapāvantau |
वपावन्तः
vapāvantaḥ |
Vocative |
वपावन्
vapāvan |
वपावन्तौ
vapāvantau |
वपावन्तः
vapāvantaḥ |
Accusative |
वपावन्तम्
vapāvantam |
वपावन्तौ
vapāvantau |
वपावतः
vapāvataḥ |
Instrumental |
वपावता
vapāvatā |
वपावद्भ्याम्
vapāvadbhyām |
वपावद्भिः
vapāvadbhiḥ |
Dative |
वपावते
vapāvate |
वपावद्भ्याम्
vapāvadbhyām |
वपावद्भ्यः
vapāvadbhyaḥ |
Ablative |
वपावतः
vapāvataḥ |
वपावद्भ्याम्
vapāvadbhyām |
वपावद्भ्यः
vapāvadbhyaḥ |
Genitive |
वपावतः
vapāvataḥ |
वपावतोः
vapāvatoḥ |
वपावताम्
vapāvatām |
Locative |
वपावति
vapāvati |
वपावतोः
vapāvatoḥ |
वपावत्सु
vapāvatsu |