Sanskrit tools

Sanskrit declension


Declension of वपोदर vapodara, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वपोदरम् vapodaram
वपोदरे vapodare
वपोदराणि vapodarāṇi
Vocative वपोदर vapodara
वपोदरे vapodare
वपोदराणि vapodarāṇi
Accusative वपोदरम् vapodaram
वपोदरे vapodare
वपोदराणि vapodarāṇi
Instrumental वपोदरेण vapodareṇa
वपोदराभ्याम् vapodarābhyām
वपोदरैः vapodaraiḥ
Dative वपोदराय vapodarāya
वपोदराभ्याम् vapodarābhyām
वपोदरेभ्यः vapodarebhyaḥ
Ablative वपोदरात् vapodarāt
वपोदराभ्याम् vapodarābhyām
वपोदरेभ्यः vapodarebhyaḥ
Genitive वपोदरस्य vapodarasya
वपोदरयोः vapodarayoḥ
वपोदराणाम् vapodarāṇām
Locative वपोदरे vapodare
वपोदरयोः vapodarayoḥ
वपोदरेषु vapodareṣu