Sanskrit tools

Sanskrit declension


Declension of अकर्मान्वित akarmānvita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अकर्मान्वितम् akarmānvitam
अकर्मान्विते akarmānvite
अकर्मान्वितानि akarmānvitāni
Vocative अकर्मान्वित akarmānvita
अकर्मान्विते akarmānvite
अकर्मान्वितानि akarmānvitāni
Accusative अकर्मान्वितम् akarmānvitam
अकर्मान्विते akarmānvite
अकर्मान्वितानि akarmānvitāni
Instrumental अकर्मान्वितेन akarmānvitena
अकर्मान्विताभ्याम् akarmānvitābhyām
अकर्मान्वितैः akarmānvitaiḥ
Dative अकर्मान्विताय akarmānvitāya
अकर्मान्विताभ्याम् akarmānvitābhyām
अकर्मान्वितेभ्यः akarmānvitebhyaḥ
Ablative अकर्मान्वितात् akarmānvitāt
अकर्मान्विताभ्याम् akarmānvitābhyām
अकर्मान्वितेभ्यः akarmānvitebhyaḥ
Genitive अकर्मान्वितस्य akarmānvitasya
अकर्मान्वितयोः akarmānvitayoḥ
अकर्मान्वितानाम् akarmānvitānām
Locative अकर्मान्विते akarmānvite
अकर्मान्वितयोः akarmānvitayoḥ
अकर्मान्वितेषु akarmānviteṣu