| Singular | Dual | Plural |
Nominative |
अकर्मान्वितम्
akarmānvitam
|
अकर्मान्विते
akarmānvite
|
अकर्मान्वितानि
akarmānvitāni
|
Vocative |
अकर्मान्वित
akarmānvita
|
अकर्मान्विते
akarmānvite
|
अकर्मान्वितानि
akarmānvitāni
|
Accusative |
अकर्मान्वितम्
akarmānvitam
|
अकर्मान्विते
akarmānvite
|
अकर्मान्वितानि
akarmānvitāni
|
Instrumental |
अकर्मान्वितेन
akarmānvitena
|
अकर्मान्विताभ्याम्
akarmānvitābhyām
|
अकर्मान्वितैः
akarmānvitaiḥ
|
Dative |
अकर्मान्विताय
akarmānvitāya
|
अकर्मान्विताभ्याम्
akarmānvitābhyām
|
अकर्मान्वितेभ्यः
akarmānvitebhyaḥ
|
Ablative |
अकर्मान्वितात्
akarmānvitāt
|
अकर्मान्विताभ्याम्
akarmānvitābhyām
|
अकर्मान्वितेभ्यः
akarmānvitebhyaḥ
|
Genitive |
अकर्मान्वितस्य
akarmānvitasya
|
अकर्मान्वितयोः
akarmānvitayoḥ
|
अकर्मान्वितानाम्
akarmānvitānām
|
Locative |
अकर्मान्विते
akarmānvite
|
अकर्मान्वितयोः
akarmānvitayoḥ
|
अकर्मान्वितेषु
akarmānviteṣu
|