Sanskrit tools

Sanskrit declension


Declension of अरिक्थीया arikthīyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अरिक्थीया arikthīyā
अरिक्थीये arikthīye
अरिक्थीयाः arikthīyāḥ
Vocative अरिक्थीये arikthīye
अरिक्थीये arikthīye
अरिक्थीयाः arikthīyāḥ
Accusative अरिक्थीयाम् arikthīyām
अरिक्थीये arikthīye
अरिक्थीयाः arikthīyāḥ
Instrumental अरिक्थीयया arikthīyayā
अरिक्थीयाभ्याम् arikthīyābhyām
अरिक्थीयाभिः arikthīyābhiḥ
Dative अरिक्थीयायै arikthīyāyai
अरिक्थीयाभ्याम् arikthīyābhyām
अरिक्थीयाभ्यः arikthīyābhyaḥ
Ablative अरिक्थीयायाः arikthīyāyāḥ
अरिक्थीयाभ्याम् arikthīyābhyām
अरिक्थीयाभ्यः arikthīyābhyaḥ
Genitive अरिक्थीयायाः arikthīyāyāḥ
अरिक्थीययोः arikthīyayoḥ
अरिक्थीयानाम् arikthīyānām
Locative अरिक्थीयायाम् arikthīyāyām
अरिक्थीययोः arikthīyayoḥ
अरिक्थीयासु arikthīyāsu