Sanskrit tools

Sanskrit declension


Declension of अरित्रगाध aritragādha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अरित्रगाधः aritragādhaḥ
अरित्रगाधौ aritragādhau
अरित्रगाधाः aritragādhāḥ
Vocative अरित्रगाध aritragādha
अरित्रगाधौ aritragādhau
अरित्रगाधाः aritragādhāḥ
Accusative अरित्रगाधम् aritragādham
अरित्रगाधौ aritragādhau
अरित्रगाधान् aritragādhān
Instrumental अरित्रगाधेन aritragādhena
अरित्रगाधाभ्याम् aritragādhābhyām
अरित्रगाधैः aritragādhaiḥ
Dative अरित्रगाधाय aritragādhāya
अरित्रगाधाभ्याम् aritragādhābhyām
अरित्रगाधेभ्यः aritragādhebhyaḥ
Ablative अरित्रगाधात् aritragādhāt
अरित्रगाधाभ्याम् aritragādhābhyām
अरित्रगाधेभ्यः aritragādhebhyaḥ
Genitive अरित्रगाधस्य aritragādhasya
अरित्रगाधयोः aritragādhayoḥ
अरित्रगाधानाम् aritragādhānām
Locative अरित्रगाधे aritragādhe
अरित्रगाधयोः aritragādhayoḥ
अरित्रगाधेषु aritragādheṣu