Sanskrit tools

Sanskrit declension


Declension of अरित्रगाधा aritragādhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अरित्रगाधा aritragādhā
अरित्रगाधे aritragādhe
अरित्रगाधाः aritragādhāḥ
Vocative अरित्रगाधे aritragādhe
अरित्रगाधे aritragādhe
अरित्रगाधाः aritragādhāḥ
Accusative अरित्रगाधाम् aritragādhām
अरित्रगाधे aritragādhe
अरित्रगाधाः aritragādhāḥ
Instrumental अरित्रगाधया aritragādhayā
अरित्रगाधाभ्याम् aritragādhābhyām
अरित्रगाधाभिः aritragādhābhiḥ
Dative अरित्रगाधायै aritragādhāyai
अरित्रगाधाभ्याम् aritragādhābhyām
अरित्रगाधाभ्यः aritragādhābhyaḥ
Ablative अरित्रगाधायाः aritragādhāyāḥ
अरित्रगाधाभ्याम् aritragādhābhyām
अरित्रगाधाभ्यः aritragādhābhyaḥ
Genitive अरित्रगाधायाः aritragādhāyāḥ
अरित्रगाधयोः aritragādhayoḥ
अरित्रगाधानाम् aritragādhānām
Locative अरित्रगाधायाम् aritragādhāyām
अरित्रगाधयोः aritragādhayoḥ
अरित्रगाधासु aritragādhāsu