| Singular | Dual | Plural |
Nominative |
अरित्रगाधा
aritragādhā
|
अरित्रगाधे
aritragādhe
|
अरित्रगाधाः
aritragādhāḥ
|
Vocative |
अरित्रगाधे
aritragādhe
|
अरित्रगाधे
aritragādhe
|
अरित्रगाधाः
aritragādhāḥ
|
Accusative |
अरित्रगाधाम्
aritragādhām
|
अरित्रगाधे
aritragādhe
|
अरित्रगाधाः
aritragādhāḥ
|
Instrumental |
अरित्रगाधया
aritragādhayā
|
अरित्रगाधाभ्याम्
aritragādhābhyām
|
अरित्रगाधाभिः
aritragādhābhiḥ
|
Dative |
अरित्रगाधायै
aritragādhāyai
|
अरित्रगाधाभ्याम्
aritragādhābhyām
|
अरित्रगाधाभ्यः
aritragādhābhyaḥ
|
Ablative |
अरित्रगाधायाः
aritragādhāyāḥ
|
अरित्रगाधाभ्याम्
aritragādhābhyām
|
अरित्रगाधाभ्यः
aritragādhābhyaḥ
|
Genitive |
अरित्रगाधायाः
aritragādhāyāḥ
|
अरित्रगाधयोः
aritragādhayoḥ
|
अरित्रगाधानाम्
aritragādhānām
|
Locative |
अरित्रगाधायाम्
aritragādhāyām
|
अरित्रगाधयोः
aritragādhayoḥ
|
अरित्रगाधासु
aritragādhāsu
|