| Singular | Dual | Plural |
Nominative |
अरित्रगाधम्
aritragādham
|
अरित्रगाधे
aritragādhe
|
अरित्रगाधानि
aritragādhāni
|
Vocative |
अरित्रगाध
aritragādha
|
अरित्रगाधे
aritragādhe
|
अरित्रगाधानि
aritragādhāni
|
Accusative |
अरित्रगाधम्
aritragādham
|
अरित्रगाधे
aritragādhe
|
अरित्रगाधानि
aritragādhāni
|
Instrumental |
अरित्रगाधेन
aritragādhena
|
अरित्रगाधाभ्याम्
aritragādhābhyām
|
अरित्रगाधैः
aritragādhaiḥ
|
Dative |
अरित्रगाधाय
aritragādhāya
|
अरित्रगाधाभ्याम्
aritragādhābhyām
|
अरित्रगाधेभ्यः
aritragādhebhyaḥ
|
Ablative |
अरित्रगाधात्
aritragādhāt
|
अरित्रगाधाभ्याम्
aritragādhābhyām
|
अरित्रगाधेभ्यः
aritragādhebhyaḥ
|
Genitive |
अरित्रगाधस्य
aritragādhasya
|
अरित्रगाधयोः
aritragādhayoḥ
|
अरित्रगाधानाम्
aritragādhānām
|
Locative |
अरित्रगाधे
aritragādhe
|
अरित्रगाधयोः
aritragādhayoḥ
|
अरित्रगाधेषु
aritragādheṣu
|