Sanskrit tools

Sanskrit declension


Declension of अरेफजात arephajāta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अरेफजातः arephajātaḥ
अरेफजातौ arephajātau
अरेफजाताः arephajātāḥ
Vocative अरेफजात arephajāta
अरेफजातौ arephajātau
अरेफजाताः arephajātāḥ
Accusative अरेफजातम् arephajātam
अरेफजातौ arephajātau
अरेफजातान् arephajātān
Instrumental अरेफजातेन arephajātena
अरेफजाताभ्याम् arephajātābhyām
अरेफजातैः arephajātaiḥ
Dative अरेफजाताय arephajātāya
अरेफजाताभ्याम् arephajātābhyām
अरेफजातेभ्यः arephajātebhyaḥ
Ablative अरेफजातात् arephajātāt
अरेफजाताभ्याम् arephajātābhyām
अरेफजातेभ्यः arephajātebhyaḥ
Genitive अरेफजातस्य arephajātasya
अरेफजातयोः arephajātayoḥ
अरेफजातानाम् arephajātānām
Locative अरेफजाते arephajāte
अरेफजातयोः arephajātayoḥ
अरेफजातेषु arephajāteṣu