Sanskrit tools

Sanskrit declension


Declension of अरिष्ट ariṣṭa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अरिष्टः ariṣṭaḥ
अरिष्टौ ariṣṭau
अरिष्टाः ariṣṭāḥ
Vocative अरिष्ट ariṣṭa
अरिष्टौ ariṣṭau
अरिष्टाः ariṣṭāḥ
Accusative अरिष्टम् ariṣṭam
अरिष्टौ ariṣṭau
अरिष्टान् ariṣṭān
Instrumental अरिष्टेन ariṣṭena
अरिष्टाभ्याम् ariṣṭābhyām
अरिष्टैः ariṣṭaiḥ
Dative अरिष्टाय ariṣṭāya
अरिष्टाभ्याम् ariṣṭābhyām
अरिष्टेभ्यः ariṣṭebhyaḥ
Ablative अरिष्टात् ariṣṭāt
अरिष्टाभ्याम् ariṣṭābhyām
अरिष्टेभ्यः ariṣṭebhyaḥ
Genitive अरिष्टस्य ariṣṭasya
अरिष्टयोः ariṣṭayoḥ
अरिष्टानाम् ariṣṭānām
Locative अरिष्टे ariṣṭe
अरिष्टयोः ariṣṭayoḥ
अरिष्टेषु ariṣṭeṣu