Sanskrit tools

Sanskrit declension


Declension of अरिष्टा ariṣṭā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अरिष्टा ariṣṭā
अरिष्टे ariṣṭe
अरिष्टाः ariṣṭāḥ
Vocative अरिष्टे ariṣṭe
अरिष्टे ariṣṭe
अरिष्टाः ariṣṭāḥ
Accusative अरिष्टाम् ariṣṭām
अरिष्टे ariṣṭe
अरिष्टाः ariṣṭāḥ
Instrumental अरिष्टया ariṣṭayā
अरिष्टाभ्याम् ariṣṭābhyām
अरिष्टाभिः ariṣṭābhiḥ
Dative अरिष्टायै ariṣṭāyai
अरिष्टाभ्याम् ariṣṭābhyām
अरिष्टाभ्यः ariṣṭābhyaḥ
Ablative अरिष्टायाः ariṣṭāyāḥ
अरिष्टाभ्याम् ariṣṭābhyām
अरिष्टाभ्यः ariṣṭābhyaḥ
Genitive अरिष्टायाः ariṣṭāyāḥ
अरिष्टयोः ariṣṭayoḥ
अरिष्टानाम् ariṣṭānām
Locative अरिष्टायाम् ariṣṭāyām
अरिष्टयोः ariṣṭayoḥ
अरिष्टासु ariṣṭāsu