Sanskrit tools

Sanskrit declension


Declension of अरिष्टकर्मन् ariṣṭakarman, m.

Reference(s): Müller p. 87, §192 - .
SingularDualPlural
Nominative अरिष्टकर्मा ariṣṭakarmā
अरिष्टकर्माणौ ariṣṭakarmāṇau
अरिष्टकर्माणः ariṣṭakarmāṇaḥ
Vocative अरिष्टकर्मन् ariṣṭakarman
अरिष्टकर्माणौ ariṣṭakarmāṇau
अरिष्टकर्माणः ariṣṭakarmāṇaḥ
Accusative अरिष्टकर्माणम् ariṣṭakarmāṇam
अरिष्टकर्माणौ ariṣṭakarmāṇau
अरिष्टकर्मणः ariṣṭakarmaṇaḥ
Instrumental अरिष्टकर्मणा ariṣṭakarmaṇā
अरिष्टकर्मभ्याम् ariṣṭakarmabhyām
अरिष्टकर्मभिः ariṣṭakarmabhiḥ
Dative अरिष्टकर्मणे ariṣṭakarmaṇe
अरिष्टकर्मभ्याम् ariṣṭakarmabhyām
अरिष्टकर्मभ्यः ariṣṭakarmabhyaḥ
Ablative अरिष्टकर्मणः ariṣṭakarmaṇaḥ
अरिष्टकर्मभ्याम् ariṣṭakarmabhyām
अरिष्टकर्मभ्यः ariṣṭakarmabhyaḥ
Genitive अरिष्टकर्मणः ariṣṭakarmaṇaḥ
अरिष्टकर्मणोः ariṣṭakarmaṇoḥ
अरिष्टकर्मणाम् ariṣṭakarmaṇām
Locative अरिष्टकर्मणि ariṣṭakarmaṇi
अरिष्टकर्मणोः ariṣṭakarmaṇoḥ
अरिष्टकर्मसु ariṣṭakarmasu