Sanskrit tools

Sanskrit declension


Declension of अरिष्टगातु ariṣṭagātu, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अरिष्टगातुः ariṣṭagātuḥ
अरिष्टगातू ariṣṭagātū
अरिष्टगातवः ariṣṭagātavaḥ
Vocative अरिष्टगातो ariṣṭagāto
अरिष्टगातू ariṣṭagātū
अरिष्टगातवः ariṣṭagātavaḥ
Accusative अरिष्टगातुम् ariṣṭagātum
अरिष्टगातू ariṣṭagātū
अरिष्टगातून् ariṣṭagātūn
Instrumental अरिष्टगातुना ariṣṭagātunā
अरिष्टगातुभ्याम् ariṣṭagātubhyām
अरिष्टगातुभिः ariṣṭagātubhiḥ
Dative अरिष्टगातवे ariṣṭagātave
अरिष्टगातुभ्याम् ariṣṭagātubhyām
अरिष्टगातुभ्यः ariṣṭagātubhyaḥ
Ablative अरिष्टगातोः ariṣṭagātoḥ
अरिष्टगातुभ्याम् ariṣṭagātubhyām
अरिष्टगातुभ्यः ariṣṭagātubhyaḥ
Genitive अरिष्टगातोः ariṣṭagātoḥ
अरिष्टगात्वोः ariṣṭagātvoḥ
अरिष्टगातूनाम् ariṣṭagātūnām
Locative अरिष्टगातौ ariṣṭagātau
अरिष्टगात्वोः ariṣṭagātvoḥ
अरिष्टगातुषु ariṣṭagātuṣu