| Singular | Dual | Plural |
Nominative |
अरिष्टगातुः
ariṣṭagātuḥ
|
अरिष्टगातू
ariṣṭagātū
|
अरिष्टगातवः
ariṣṭagātavaḥ
|
Vocative |
अरिष्टगातो
ariṣṭagāto
|
अरिष्टगातू
ariṣṭagātū
|
अरिष्टगातवः
ariṣṭagātavaḥ
|
Accusative |
अरिष्टगातुम्
ariṣṭagātum
|
अरिष्टगातू
ariṣṭagātū
|
अरिष्टगातून्
ariṣṭagātūn
|
Instrumental |
अरिष्टगातुना
ariṣṭagātunā
|
अरिष्टगातुभ्याम्
ariṣṭagātubhyām
|
अरिष्टगातुभिः
ariṣṭagātubhiḥ
|
Dative |
अरिष्टगातवे
ariṣṭagātave
|
अरिष्टगातुभ्याम्
ariṣṭagātubhyām
|
अरिष्टगातुभ्यः
ariṣṭagātubhyaḥ
|
Ablative |
अरिष्टगातोः
ariṣṭagātoḥ
|
अरिष्टगातुभ्याम्
ariṣṭagātubhyām
|
अरिष्टगातुभ्यः
ariṣṭagātubhyaḥ
|
Genitive |
अरिष्टगातोः
ariṣṭagātoḥ
|
अरिष्टगात्वोः
ariṣṭagātvoḥ
|
अरिष्टगातूनाम्
ariṣṭagātūnām
|
Locative |
अरिष्टगातौ
ariṣṭagātau
|
अरिष्टगात्वोः
ariṣṭagātvoḥ
|
अरिष्टगातुषु
ariṣṭagātuṣu
|