Singular | Dual | Plural | |
Nominative |
अरिष्टगातुः
ariṣṭagātuḥ |
अरिष्टगातू
ariṣṭagātū |
अरिष्टगातवः
ariṣṭagātavaḥ |
Vocative |
अरिष्टगातो
ariṣṭagāto |
अरिष्टगातू
ariṣṭagātū |
अरिष्टगातवः
ariṣṭagātavaḥ |
Accusative |
अरिष्टगातुम्
ariṣṭagātum |
अरिष्टगातू
ariṣṭagātū |
अरिष्टगातूः
ariṣṭagātūḥ |
Instrumental |
अरिष्टगात्वा
ariṣṭagātvā |
अरिष्टगातुभ्याम्
ariṣṭagātubhyām |
अरिष्टगातुभिः
ariṣṭagātubhiḥ |
Dative |
अरिष्टगातवे
ariṣṭagātave अरिष्टगात्वै ariṣṭagātvai |
अरिष्टगातुभ्याम्
ariṣṭagātubhyām |
अरिष्टगातुभ्यः
ariṣṭagātubhyaḥ |
Ablative |
अरिष्टगातोः
ariṣṭagātoḥ अरिष्टगात्वाः ariṣṭagātvāḥ |
अरिष्टगातुभ्याम्
ariṣṭagātubhyām |
अरिष्टगातुभ्यः
ariṣṭagātubhyaḥ |
Genitive |
अरिष्टगातोः
ariṣṭagātoḥ अरिष्टगात्वाः ariṣṭagātvāḥ |
अरिष्टगात्वोः
ariṣṭagātvoḥ |
अरिष्टगातूनाम्
ariṣṭagātūnām |
Locative |
अरिष्टगातौ
ariṣṭagātau अरिष्टगात्वाम् ariṣṭagātvām |
अरिष्टगात्वोः
ariṣṭagātvoḥ |
अरिष्टगातुषु
ariṣṭagātuṣu |