Sanskrit tools

Sanskrit declension


Declension of अरिष्टगु ariṣṭagu, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अरिष्टगुः ariṣṭaguḥ
अरिष्टगू ariṣṭagū
अरिष्टगवः ariṣṭagavaḥ
Vocative अरिष्टगो ariṣṭago
अरिष्टगू ariṣṭagū
अरिष्टगवः ariṣṭagavaḥ
Accusative अरिष्टगुम् ariṣṭagum
अरिष्टगू ariṣṭagū
अरिष्टगून् ariṣṭagūn
Instrumental अरिष्टगुना ariṣṭagunā
अरिष्टगुभ्याम् ariṣṭagubhyām
अरिष्टगुभिः ariṣṭagubhiḥ
Dative अरिष्टगवे ariṣṭagave
अरिष्टगुभ्याम् ariṣṭagubhyām
अरिष्टगुभ्यः ariṣṭagubhyaḥ
Ablative अरिष्टगोः ariṣṭagoḥ
अरिष्टगुभ्याम् ariṣṭagubhyām
अरिष्टगुभ्यः ariṣṭagubhyaḥ
Genitive अरिष्टगोः ariṣṭagoḥ
अरिष्टग्वोः ariṣṭagvoḥ
अरिष्टगूनाम् ariṣṭagūnām
Locative अरिष्टगौ ariṣṭagau
अरिष्टग्वोः ariṣṭagvoḥ
अरिष्टगुषु ariṣṭaguṣu