Sanskrit tools

Sanskrit declension


Declension of अरिष्टग्वी ariṣṭagvī, f.

Reference(s): Müller p. 98, §221 - .
SingularDualPlural
Nominative अरिष्टग्वीः ariṣṭagvīḥ
अरिष्टग्व्यौ ariṣṭagvyau
अरिष्टग्व्यः ariṣṭagvyaḥ
Vocative अरिष्टग्वीः ariṣṭagvīḥ
अरिष्टग्व्यौ ariṣṭagvyau
अरिष्टग्व्यः ariṣṭagvyaḥ
Accusative अरिष्टग्व्यम् ariṣṭagvyam
अरिष्टग्व्यौ ariṣṭagvyau
अरिष्टग्व्यः ariṣṭagvyaḥ
Instrumental अरिष्टग्व्या ariṣṭagvyā
अरिष्टग्वीभ्याम् ariṣṭagvībhyām
अरिष्टग्वीभिः ariṣṭagvībhiḥ
Dative अरिष्टग्व्ये ariṣṭagvye
अरिष्टग्वीभ्याम् ariṣṭagvībhyām
अरिष्टग्वीभ्यः ariṣṭagvībhyaḥ
Ablative अरिष्टग्व्यः ariṣṭagvyaḥ
अरिष्टग्वीभ्याम् ariṣṭagvībhyām
अरिष्टग्वीभ्यः ariṣṭagvībhyaḥ
Genitive अरिष्टग्व्यः ariṣṭagvyaḥ
अरिष्टग्व्योः ariṣṭagvyoḥ
अरिष्टग्व्याम् ariṣṭagvyām
Locative अरिष्टग्व्यि ariṣṭagvyi
अरिष्टग्व्योः ariṣṭagvyoḥ
अरिष्टग्वीषु ariṣṭagvīṣu