Sanskrit tools

Sanskrit declension


Declension of अरिष्टगु ariṣṭagu, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अरिष्टगु ariṣṭagu
अरिष्टगुनी ariṣṭagunī
अरिष्टगूनि ariṣṭagūni
Vocative अरिष्टगो ariṣṭago
अरिष्टगु ariṣṭagu
अरिष्टगुनी ariṣṭagunī
अरिष्टगूनि ariṣṭagūni
Accusative अरिष्टगु ariṣṭagu
अरिष्टगुनी ariṣṭagunī
अरिष्टगूनि ariṣṭagūni
Instrumental अरिष्टगुना ariṣṭagunā
अरिष्टगुभ्याम् ariṣṭagubhyām
अरिष्टगुभिः ariṣṭagubhiḥ
Dative अरिष्टगुने ariṣṭagune
अरिष्टगुभ्याम् ariṣṭagubhyām
अरिष्टगुभ्यः ariṣṭagubhyaḥ
Ablative अरिष्टगुनः ariṣṭagunaḥ
अरिष्टगुभ्याम् ariṣṭagubhyām
अरिष्टगुभ्यः ariṣṭagubhyaḥ
Genitive अरिष्टगुनः ariṣṭagunaḥ
अरिष्टगुनोः ariṣṭagunoḥ
अरिष्टगूनाम् ariṣṭagūnām
Locative अरिष्टगुनि ariṣṭaguni
अरिष्टगुनोः ariṣṭagunoḥ
अरिष्टगुषु ariṣṭaguṣu