Sanskrit tools

Sanskrit declension


Declension of अरिष्टगृह ariṣṭagṛha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अरिष्टगृहम् ariṣṭagṛham
अरिष्टगृहे ariṣṭagṛhe
अरिष्टगृहाणि ariṣṭagṛhāṇi
Vocative अरिष्टगृह ariṣṭagṛha
अरिष्टगृहे ariṣṭagṛhe
अरिष्टगृहाणि ariṣṭagṛhāṇi
Accusative अरिष्टगृहम् ariṣṭagṛham
अरिष्टगृहे ariṣṭagṛhe
अरिष्टगृहाणि ariṣṭagṛhāṇi
Instrumental अरिष्टगृहेण ariṣṭagṛheṇa
अरिष्टगृहाभ्याम् ariṣṭagṛhābhyām
अरिष्टगृहैः ariṣṭagṛhaiḥ
Dative अरिष्टगृहाय ariṣṭagṛhāya
अरिष्टगृहाभ्याम् ariṣṭagṛhābhyām
अरिष्टगृहेभ्यः ariṣṭagṛhebhyaḥ
Ablative अरिष्टगृहात् ariṣṭagṛhāt
अरिष्टगृहाभ्याम् ariṣṭagṛhābhyām
अरिष्टगृहेभ्यः ariṣṭagṛhebhyaḥ
Genitive अरिष्टगृहस्य ariṣṭagṛhasya
अरिष्टगृहयोः ariṣṭagṛhayoḥ
अरिष्टगृहाणाम् ariṣṭagṛhāṇām
Locative अरिष्टगृहे ariṣṭagṛhe
अरिष्टगृहयोः ariṣṭagṛhayoḥ
अरिष्टगृहेषु ariṣṭagṛheṣu