Sanskrit tools

Sanskrit declension


Declension of अरिष्टग्राम ariṣṭagrāma, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अरिष्टग्रामः ariṣṭagrāmaḥ
अरिष्टग्रामौ ariṣṭagrāmau
अरिष्टग्रामाः ariṣṭagrāmāḥ
Vocative अरिष्टग्राम ariṣṭagrāma
अरिष्टग्रामौ ariṣṭagrāmau
अरिष्टग्रामाः ariṣṭagrāmāḥ
Accusative अरिष्टग्रामम् ariṣṭagrāmam
अरिष्टग्रामौ ariṣṭagrāmau
अरिष्टग्रामान् ariṣṭagrāmān
Instrumental अरिष्टग्रामेण ariṣṭagrāmeṇa
अरिष्टग्रामाभ्याम् ariṣṭagrāmābhyām
अरिष्टग्रामैः ariṣṭagrāmaiḥ
Dative अरिष्टग्रामाय ariṣṭagrāmāya
अरिष्टग्रामाभ्याम् ariṣṭagrāmābhyām
अरिष्टग्रामेभ्यः ariṣṭagrāmebhyaḥ
Ablative अरिष्टग्रामात् ariṣṭagrāmāt
अरिष्टग्रामाभ्याम् ariṣṭagrāmābhyām
अरिष्टग्रामेभ्यः ariṣṭagrāmebhyaḥ
Genitive अरिष्टग्रामस्य ariṣṭagrāmasya
अरिष्टग्रामयोः ariṣṭagrāmayoḥ
अरिष्टग्रामाणाम् ariṣṭagrāmāṇām
Locative अरिष्टग्रामे ariṣṭagrāme
अरिष्टग्रामयोः ariṣṭagrāmayoḥ
अरिष्टग्रामेषु ariṣṭagrāmeṣu