Sanskrit tools

Sanskrit declension


Declension of अरिष्टग्रामा ariṣṭagrāmā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अरिष्टग्रामा ariṣṭagrāmā
अरिष्टग्रामे ariṣṭagrāme
अरिष्टग्रामाः ariṣṭagrāmāḥ
Vocative अरिष्टग्रामे ariṣṭagrāme
अरिष्टग्रामे ariṣṭagrāme
अरिष्टग्रामाः ariṣṭagrāmāḥ
Accusative अरिष्टग्रामाम् ariṣṭagrāmām
अरिष्टग्रामे ariṣṭagrāme
अरिष्टग्रामाः ariṣṭagrāmāḥ
Instrumental अरिष्टग्रामया ariṣṭagrāmayā
अरिष्टग्रामाभ्याम् ariṣṭagrāmābhyām
अरिष्टग्रामाभिः ariṣṭagrāmābhiḥ
Dative अरिष्टग्रामायै ariṣṭagrāmāyai
अरिष्टग्रामाभ्याम् ariṣṭagrāmābhyām
अरिष्टग्रामाभ्यः ariṣṭagrāmābhyaḥ
Ablative अरिष्टग्रामायाः ariṣṭagrāmāyāḥ
अरिष्टग्रामाभ्याम् ariṣṭagrāmābhyām
अरिष्टग्रामाभ्यः ariṣṭagrāmābhyaḥ
Genitive अरिष्टग्रामायाः ariṣṭagrāmāyāḥ
अरिष्टग्रामयोः ariṣṭagrāmayoḥ
अरिष्टग्रामाणाम् ariṣṭagrāmāṇām
Locative अरिष्टग्रामायाम् ariṣṭagrāmāyām
अरिष्टग्रामयोः ariṣṭagrāmayoḥ
अरिष्टग्रामासु ariṣṭagrāmāsu