Sanskrit tools

Sanskrit declension


Declension of अरिष्टदुष्टधी ariṣṭaduṣṭadhī, m.

Reference(s): Müller p. 98, §221 - .
SingularDualPlural
Nominative अरिष्टदुष्टधीः ariṣṭaduṣṭadhīḥ
अरिष्टदुष्टध्यौ ariṣṭaduṣṭadhyau
अरिष्टदुष्टध्यः ariṣṭaduṣṭadhyaḥ
Vocative अरिष्टदुष्टधीः ariṣṭaduṣṭadhīḥ
अरिष्टदुष्टध्यौ ariṣṭaduṣṭadhyau
अरिष्टदुष्टध्यः ariṣṭaduṣṭadhyaḥ
Accusative अरिष्टदुष्टध्यम् ariṣṭaduṣṭadhyam
अरिष्टदुष्टध्यौ ariṣṭaduṣṭadhyau
अरिष्टदुष्टध्यः ariṣṭaduṣṭadhyaḥ
Instrumental अरिष्टदुष्टध्या ariṣṭaduṣṭadhyā
अरिष्टदुष्टधीभ्याम् ariṣṭaduṣṭadhībhyām
अरिष्टदुष्टधीभिः ariṣṭaduṣṭadhībhiḥ
Dative अरिष्टदुष्टध्ये ariṣṭaduṣṭadhye
अरिष्टदुष्टधीभ्याम् ariṣṭaduṣṭadhībhyām
अरिष्टदुष्टधीभ्यः ariṣṭaduṣṭadhībhyaḥ
Ablative अरिष्टदुष्टध्यः ariṣṭaduṣṭadhyaḥ
अरिष्टदुष्टधीभ्याम् ariṣṭaduṣṭadhībhyām
अरिष्टदुष्टधीभ्यः ariṣṭaduṣṭadhībhyaḥ
Genitive अरिष्टदुष्टध्यः ariṣṭaduṣṭadhyaḥ
अरिष्टदुष्टध्योः ariṣṭaduṣṭadhyoḥ
अरिष्टदुष्टध्याम् ariṣṭaduṣṭadhyām
Locative अरिष्टदुष्टध्यि ariṣṭaduṣṭadhyi
अरिष्टदुष्टध्योः ariṣṭaduṣṭadhyoḥ
अरिष्टदुष्टधीषु ariṣṭaduṣṭadhīṣu