| Singular | Dual | Plural |
Nominative |
अरिष्टदुष्टधीः
ariṣṭaduṣṭadhīḥ
|
अरिष्टदुष्टध्यौ
ariṣṭaduṣṭadhyau
|
अरिष्टदुष्टध्यः
ariṣṭaduṣṭadhyaḥ
|
Vocative |
अरिष्टदुष्टधीः
ariṣṭaduṣṭadhīḥ
|
अरिष्टदुष्टध्यौ
ariṣṭaduṣṭadhyau
|
अरिष्टदुष्टध्यः
ariṣṭaduṣṭadhyaḥ
|
Accusative |
अरिष्टदुष्टध्यम्
ariṣṭaduṣṭadhyam
|
अरिष्टदुष्टध्यौ
ariṣṭaduṣṭadhyau
|
अरिष्टदुष्टध्यः
ariṣṭaduṣṭadhyaḥ
|
Instrumental |
अरिष्टदुष्टध्या
ariṣṭaduṣṭadhyā
|
अरिष्टदुष्टधीभ्याम्
ariṣṭaduṣṭadhībhyām
|
अरिष्टदुष्टधीभिः
ariṣṭaduṣṭadhībhiḥ
|
Dative |
अरिष्टदुष्टध्ये
ariṣṭaduṣṭadhye
|
अरिष्टदुष्टधीभ्याम्
ariṣṭaduṣṭadhībhyām
|
अरिष्टदुष्टधीभ्यः
ariṣṭaduṣṭadhībhyaḥ
|
Ablative |
अरिष्टदुष्टध्यः
ariṣṭaduṣṭadhyaḥ
|
अरिष्टदुष्टधीभ्याम्
ariṣṭaduṣṭadhībhyām
|
अरिष्टदुष्टधीभ्यः
ariṣṭaduṣṭadhībhyaḥ
|
Genitive |
अरिष्टदुष्टध्यः
ariṣṭaduṣṭadhyaḥ
|
अरिष्टदुष्टध्योः
ariṣṭaduṣṭadhyoḥ
|
अरिष्टदुष्टध्याम्
ariṣṭaduṣṭadhyām
|
Locative |
अरिष्टदुष्टध्यि
ariṣṭaduṣṭadhyi
|
अरिष्टदुष्टध्योः
ariṣṭaduṣṭadhyoḥ
|
अरिष्टदुष्टधीषु
ariṣṭaduṣṭadhīṣu
|