Singular | Dual | Plural | |
Nominative |
अरिष्टदुष्टधि
ariṣṭaduṣṭadhi |
अरिष्टदुष्टधिनी
ariṣṭaduṣṭadhinī |
अरिष्टदुष्टधीनि
ariṣṭaduṣṭadhīni |
Vocative |
अरिष्टदुष्टधे
ariṣṭaduṣṭadhe अरिष्टदुष्टधि ariṣṭaduṣṭadhi |
अरिष्टदुष्टधिनी
ariṣṭaduṣṭadhinī |
अरिष्टदुष्टधीनि
ariṣṭaduṣṭadhīni |
Accusative |
अरिष्टदुष्टधि
ariṣṭaduṣṭadhi |
अरिष्टदुष्टधिनी
ariṣṭaduṣṭadhinī |
अरिष्टदुष्टधीनि
ariṣṭaduṣṭadhīni |
Instrumental |
अरिष्टदुष्टधिना
ariṣṭaduṣṭadhinā |
अरिष्टदुष्टधिभ्याम्
ariṣṭaduṣṭadhibhyām |
अरिष्टदुष्टधिभिः
ariṣṭaduṣṭadhibhiḥ |
Dative |
अरिष्टदुष्टधिने
ariṣṭaduṣṭadhine |
अरिष्टदुष्टधिभ्याम्
ariṣṭaduṣṭadhibhyām |
अरिष्टदुष्टधिभ्यः
ariṣṭaduṣṭadhibhyaḥ |
Ablative |
अरिष्टदुष्टधिनः
ariṣṭaduṣṭadhinaḥ |
अरिष्टदुष्टधिभ्याम्
ariṣṭaduṣṭadhibhyām |
अरिष्टदुष्टधिभ्यः
ariṣṭaduṣṭadhibhyaḥ |
Genitive |
अरिष्टदुष्टधिनः
ariṣṭaduṣṭadhinaḥ |
अरिष्टदुष्टधिनोः
ariṣṭaduṣṭadhinoḥ |
अरिष्टदुष्टधीनाम्
ariṣṭaduṣṭadhīnām |
Locative |
अरिष्टदुष्टधिनि
ariṣṭaduṣṭadhini |
अरिष्टदुष्टधिनोः
ariṣṭaduṣṭadhinoḥ |
अरिष्टदुष्टधिषु
ariṣṭaduṣṭadhiṣu |