Sanskrit tools

Sanskrit declension


Declension of अरिष्टदुष्टधि ariṣṭaduṣṭadhi, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अरिष्टदुष्टधि ariṣṭaduṣṭadhi
अरिष्टदुष्टधिनी ariṣṭaduṣṭadhinī
अरिष्टदुष्टधीनि ariṣṭaduṣṭadhīni
Vocative अरिष्टदुष्टधे ariṣṭaduṣṭadhe
अरिष्टदुष्टधि ariṣṭaduṣṭadhi
अरिष्टदुष्टधिनी ariṣṭaduṣṭadhinī
अरिष्टदुष्टधीनि ariṣṭaduṣṭadhīni
Accusative अरिष्टदुष्टधि ariṣṭaduṣṭadhi
अरिष्टदुष्टधिनी ariṣṭaduṣṭadhinī
अरिष्टदुष्टधीनि ariṣṭaduṣṭadhīni
Instrumental अरिष्टदुष्टधिना ariṣṭaduṣṭadhinā
अरिष्टदुष्टधिभ्याम् ariṣṭaduṣṭadhibhyām
अरिष्टदुष्टधिभिः ariṣṭaduṣṭadhibhiḥ
Dative अरिष्टदुष्टधिने ariṣṭaduṣṭadhine
अरिष्टदुष्टधिभ्याम् ariṣṭaduṣṭadhibhyām
अरिष्टदुष्टधिभ्यः ariṣṭaduṣṭadhibhyaḥ
Ablative अरिष्टदुष्टधिनः ariṣṭaduṣṭadhinaḥ
अरिष्टदुष्टधिभ्याम् ariṣṭaduṣṭadhibhyām
अरिष्टदुष्टधिभ्यः ariṣṭaduṣṭadhibhyaḥ
Genitive अरिष्टदुष्टधिनः ariṣṭaduṣṭadhinaḥ
अरिष्टदुष्टधिनोः ariṣṭaduṣṭadhinoḥ
अरिष्टदुष्टधीनाम् ariṣṭaduṣṭadhīnām
Locative अरिष्टदुष्टधिनि ariṣṭaduṣṭadhini
अरिष्टदुष्टधिनोः ariṣṭaduṣṭadhinoḥ
अरिष्टदुष्टधिषु ariṣṭaduṣṭadhiṣu