Singular | Dual | Plural | |
Nominative |
अरिष्टनेमिः
ariṣṭanemiḥ |
अरिष्टनेमी
ariṣṭanemī |
अरिष्टनेमयः
ariṣṭanemayaḥ |
Vocative |
अरिष्टनेमे
ariṣṭaneme |
अरिष्टनेमी
ariṣṭanemī |
अरिष्टनेमयः
ariṣṭanemayaḥ |
Accusative |
अरिष्टनेमिम्
ariṣṭanemim |
अरिष्टनेमी
ariṣṭanemī |
अरिष्टनेमीः
ariṣṭanemīḥ |
Instrumental |
अरिष्टनेम्या
ariṣṭanemyā |
अरिष्टनेमिभ्याम्
ariṣṭanemibhyām |
अरिष्टनेमिभिः
ariṣṭanemibhiḥ |
Dative |
अरिष्टनेमये
ariṣṭanemaye अरिष्टनेम्यै ariṣṭanemyai |
अरिष्टनेमिभ्याम्
ariṣṭanemibhyām |
अरिष्टनेमिभ्यः
ariṣṭanemibhyaḥ |
Ablative |
अरिष्टनेमेः
ariṣṭanemeḥ अरिष्टनेम्याः ariṣṭanemyāḥ |
अरिष्टनेमिभ्याम्
ariṣṭanemibhyām |
अरिष्टनेमिभ्यः
ariṣṭanemibhyaḥ |
Genitive |
अरिष्टनेमेः
ariṣṭanemeḥ अरिष्टनेम्याः ariṣṭanemyāḥ |
अरिष्टनेम्योः
ariṣṭanemyoḥ |
अरिष्टनेमीनाम्
ariṣṭanemīnām |
Locative |
अरिष्टनेमौ
ariṣṭanemau अरिष्टनेम्याम् ariṣṭanemyām |
अरिष्टनेम्योः
ariṣṭanemyoḥ |
अरिष्टनेमिषु
ariṣṭanemiṣu |