Sanskrit tools

Sanskrit declension


Declension of अरिष्टनेमि ariṣṭanemi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अरिष्टनेमिः ariṣṭanemiḥ
अरिष्टनेमी ariṣṭanemī
अरिष्टनेमयः ariṣṭanemayaḥ
Vocative अरिष्टनेमे ariṣṭaneme
अरिष्टनेमी ariṣṭanemī
अरिष्टनेमयः ariṣṭanemayaḥ
Accusative अरिष्टनेमिम् ariṣṭanemim
अरिष्टनेमी ariṣṭanemī
अरिष्टनेमीन् ariṣṭanemīn
Instrumental अरिष्टनेमिना ariṣṭaneminā
अरिष्टनेमिभ्याम् ariṣṭanemibhyām
अरिष्टनेमिभिः ariṣṭanemibhiḥ
Dative अरिष्टनेमये ariṣṭanemaye
अरिष्टनेमिभ्याम् ariṣṭanemibhyām
अरिष्टनेमिभ्यः ariṣṭanemibhyaḥ
Ablative अरिष्टनेमेः ariṣṭanemeḥ
अरिष्टनेमिभ्याम् ariṣṭanemibhyām
अरिष्टनेमिभ्यः ariṣṭanemibhyaḥ
Genitive अरिष्टनेमेः ariṣṭanemeḥ
अरिष्टनेम्योः ariṣṭanemyoḥ
अरिष्टनेमीनाम् ariṣṭanemīnām
Locative अरिष्टनेमौ ariṣṭanemau
अरिष्टनेम्योः ariṣṭanemyoḥ
अरिष्टनेमिषु ariṣṭanemiṣu