| Singular | Dual | Plural |
Nominative |
अरिष्टनेमी
ariṣṭanemī
|
अरिष्टनेमिनौ
ariṣṭaneminau
|
अरिष्टनेमिनः
ariṣṭaneminaḥ
|
Vocative |
अरिष्टनेमिन्
ariṣṭanemin
|
अरिष्टनेमिनौ
ariṣṭaneminau
|
अरिष्टनेमिनः
ariṣṭaneminaḥ
|
Accusative |
अरिष्टनेमिनम्
ariṣṭaneminam
|
अरिष्टनेमिनौ
ariṣṭaneminau
|
अरिष्टनेमिनः
ariṣṭaneminaḥ
|
Instrumental |
अरिष्टनेमिना
ariṣṭaneminā
|
अरिष्टनेमिभ्याम्
ariṣṭanemibhyām
|
अरिष्टनेमिभिः
ariṣṭanemibhiḥ
|
Dative |
अरिष्टनेमिने
ariṣṭanemine
|
अरिष्टनेमिभ्याम्
ariṣṭanemibhyām
|
अरिष्टनेमिभ्यः
ariṣṭanemibhyaḥ
|
Ablative |
अरिष्टनेमिनः
ariṣṭaneminaḥ
|
अरिष्टनेमिभ्याम्
ariṣṭanemibhyām
|
अरिष्टनेमिभ्यः
ariṣṭanemibhyaḥ
|
Genitive |
अरिष्टनेमिनः
ariṣṭaneminaḥ
|
अरिष्टनेमिनोः
ariṣṭaneminoḥ
|
अरिष्टनेमिनाम्
ariṣṭaneminām
|
Locative |
अरिष्टनेमिनि
ariṣṭanemini
|
अरिष्टनेमिनोः
ariṣṭaneminoḥ
|
अरिष्टनेमिषु
ariṣṭanemiṣu
|