| Singular | Dual | Plural |
Nominative |
अरिष्टरथः
ariṣṭarathaḥ
|
अरिष्टरथौ
ariṣṭarathau
|
अरिष्टरथाः
ariṣṭarathāḥ
|
Vocative |
अरिष्टरथ
ariṣṭaratha
|
अरिष्टरथौ
ariṣṭarathau
|
अरिष्टरथाः
ariṣṭarathāḥ
|
Accusative |
अरिष्टरथम्
ariṣṭaratham
|
अरिष्टरथौ
ariṣṭarathau
|
अरिष्टरथान्
ariṣṭarathān
|
Instrumental |
अरिष्टरथेन
ariṣṭarathena
|
अरिष्टरथाभ्याम्
ariṣṭarathābhyām
|
अरिष्टरथैः
ariṣṭarathaiḥ
|
Dative |
अरिष्टरथाय
ariṣṭarathāya
|
अरिष्टरथाभ्याम्
ariṣṭarathābhyām
|
अरिष्टरथेभ्यः
ariṣṭarathebhyaḥ
|
Ablative |
अरिष्टरथात्
ariṣṭarathāt
|
अरिष्टरथाभ्याम्
ariṣṭarathābhyām
|
अरिष्टरथेभ्यः
ariṣṭarathebhyaḥ
|
Genitive |
अरिष्टरथस्य
ariṣṭarathasya
|
अरिष्टरथयोः
ariṣṭarathayoḥ
|
अरिष्टरथानाम्
ariṣṭarathānām
|
Locative |
अरिष्टरथे
ariṣṭarathe
|
अरिष्टरथयोः
ariṣṭarathayoḥ
|
अरिष्टरथेषु
ariṣṭaratheṣu
|