| Singular | Dual | Plural |
Nominative |
अरिष्टरथा
ariṣṭarathā
|
अरिष्टरथे
ariṣṭarathe
|
अरिष्टरथाः
ariṣṭarathāḥ
|
Vocative |
अरिष्टरथे
ariṣṭarathe
|
अरिष्टरथे
ariṣṭarathe
|
अरिष्टरथाः
ariṣṭarathāḥ
|
Accusative |
अरिष्टरथाम्
ariṣṭarathām
|
अरिष्टरथे
ariṣṭarathe
|
अरिष्टरथाः
ariṣṭarathāḥ
|
Instrumental |
अरिष्टरथया
ariṣṭarathayā
|
अरिष्टरथाभ्याम्
ariṣṭarathābhyām
|
अरिष्टरथाभिः
ariṣṭarathābhiḥ
|
Dative |
अरिष्टरथायै
ariṣṭarathāyai
|
अरिष्टरथाभ्याम्
ariṣṭarathābhyām
|
अरिष्टरथाभ्यः
ariṣṭarathābhyaḥ
|
Ablative |
अरिष्टरथायाः
ariṣṭarathāyāḥ
|
अरिष्टरथाभ्याम्
ariṣṭarathābhyām
|
अरिष्टरथाभ्यः
ariṣṭarathābhyaḥ
|
Genitive |
अरिष्टरथायाः
ariṣṭarathāyāḥ
|
अरिष्टरथयोः
ariṣṭarathayoḥ
|
अरिष्टरथानाम्
ariṣṭarathānām
|
Locative |
अरिष्टरथायाम्
ariṣṭarathāyām
|
अरिष्टरथयोः
ariṣṭarathayoḥ
|
अरिष्टरथासु
ariṣṭarathāsu
|