Sanskrit tools

Sanskrit declension


Declension of अरिष्टरथा ariṣṭarathā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अरिष्टरथा ariṣṭarathā
अरिष्टरथे ariṣṭarathe
अरिष्टरथाः ariṣṭarathāḥ
Vocative अरिष्टरथे ariṣṭarathe
अरिष्टरथे ariṣṭarathe
अरिष्टरथाः ariṣṭarathāḥ
Accusative अरिष्टरथाम् ariṣṭarathām
अरिष्टरथे ariṣṭarathe
अरिष्टरथाः ariṣṭarathāḥ
Instrumental अरिष्टरथया ariṣṭarathayā
अरिष्टरथाभ्याम् ariṣṭarathābhyām
अरिष्टरथाभिः ariṣṭarathābhiḥ
Dative अरिष्टरथायै ariṣṭarathāyai
अरिष्टरथाभ्याम् ariṣṭarathābhyām
अरिष्टरथाभ्यः ariṣṭarathābhyaḥ
Ablative अरिष्टरथायाः ariṣṭarathāyāḥ
अरिष्टरथाभ्याम् ariṣṭarathābhyām
अरिष्टरथाभ्यः ariṣṭarathābhyaḥ
Genitive अरिष्टरथायाः ariṣṭarathāyāḥ
अरिष्टरथयोः ariṣṭarathayoḥ
अरिष्टरथानाम् ariṣṭarathānām
Locative अरिष्टरथायाम् ariṣṭarathāyām
अरिष्टरथयोः ariṣṭarathayoḥ
अरिष्टरथासु ariṣṭarathāsu