Sanskrit tools

Sanskrit declension


Declension of अरिष्टरथ ariṣṭaratha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अरिष्टरथम् ariṣṭaratham
अरिष्टरथे ariṣṭarathe
अरिष्टरथानि ariṣṭarathāni
Vocative अरिष्टरथ ariṣṭaratha
अरिष्टरथे ariṣṭarathe
अरिष्टरथानि ariṣṭarathāni
Accusative अरिष्टरथम् ariṣṭaratham
अरिष्टरथे ariṣṭarathe
अरिष्टरथानि ariṣṭarathāni
Instrumental अरिष्टरथेन ariṣṭarathena
अरिष्टरथाभ्याम् ariṣṭarathābhyām
अरिष्टरथैः ariṣṭarathaiḥ
Dative अरिष्टरथाय ariṣṭarathāya
अरिष्टरथाभ्याम् ariṣṭarathābhyām
अरिष्टरथेभ्यः ariṣṭarathebhyaḥ
Ablative अरिष्टरथात् ariṣṭarathāt
अरिष्टरथाभ्याम् ariṣṭarathābhyām
अरिष्टरथेभ्यः ariṣṭarathebhyaḥ
Genitive अरिष्टरथस्य ariṣṭarathasya
अरिष्टरथयोः ariṣṭarathayoḥ
अरिष्टरथानाम् ariṣṭarathānām
Locative अरिष्टरथे ariṣṭarathe
अरिष्टरथयोः ariṣṭarathayoḥ
अरिष्टरथेषु ariṣṭaratheṣu