| Singular | Dual | Plural |
Nominative |
अरिष्टवीरा
ariṣṭavīrā
|
अरिष्टवीरे
ariṣṭavīre
|
अरिष्टवीराः
ariṣṭavīrāḥ
|
Vocative |
अरिष्टवीरे
ariṣṭavīre
|
अरिष्टवीरे
ariṣṭavīre
|
अरिष्टवीराः
ariṣṭavīrāḥ
|
Accusative |
अरिष्टवीराम्
ariṣṭavīrām
|
अरिष्टवीरे
ariṣṭavīre
|
अरिष्टवीराः
ariṣṭavīrāḥ
|
Instrumental |
अरिष्टवीरया
ariṣṭavīrayā
|
अरिष्टवीराभ्याम्
ariṣṭavīrābhyām
|
अरिष्टवीराभिः
ariṣṭavīrābhiḥ
|
Dative |
अरिष्टवीरायै
ariṣṭavīrāyai
|
अरिष्टवीराभ्याम्
ariṣṭavīrābhyām
|
अरिष्टवीराभ्यः
ariṣṭavīrābhyaḥ
|
Ablative |
अरिष्टवीरायाः
ariṣṭavīrāyāḥ
|
अरिष्टवीराभ्याम्
ariṣṭavīrābhyām
|
अरिष्टवीराभ्यः
ariṣṭavīrābhyaḥ
|
Genitive |
अरिष्टवीरायाः
ariṣṭavīrāyāḥ
|
अरिष्टवीरयोः
ariṣṭavīrayoḥ
|
अरिष्टवीराणाम्
ariṣṭavīrāṇām
|
Locative |
अरिष्टवीरायाम्
ariṣṭavīrāyām
|
अरिष्टवीरयोः
ariṣṭavīrayoḥ
|
अरिष्टवीरासु
ariṣṭavīrāsu
|