Sanskrit tools

Sanskrit declension


Declension of अरिष्टवीर ariṣṭavīra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अरिष्टवीरम् ariṣṭavīram
अरिष्टवीरे ariṣṭavīre
अरिष्टवीराणि ariṣṭavīrāṇi
Vocative अरिष्टवीर ariṣṭavīra
अरिष्टवीरे ariṣṭavīre
अरिष्टवीराणि ariṣṭavīrāṇi
Accusative अरिष्टवीरम् ariṣṭavīram
अरिष्टवीरे ariṣṭavīre
अरिष्टवीराणि ariṣṭavīrāṇi
Instrumental अरिष्टवीरेण ariṣṭavīreṇa
अरिष्टवीराभ्याम् ariṣṭavīrābhyām
अरिष्टवीरैः ariṣṭavīraiḥ
Dative अरिष्टवीराय ariṣṭavīrāya
अरिष्टवीराभ्याम् ariṣṭavīrābhyām
अरिष्टवीरेभ्यः ariṣṭavīrebhyaḥ
Ablative अरिष्टवीरात् ariṣṭavīrāt
अरिष्टवीराभ्याम् ariṣṭavīrābhyām
अरिष्टवीरेभ्यः ariṣṭavīrebhyaḥ
Genitive अरिष्टवीरस्य ariṣṭavīrasya
अरिष्टवीरयोः ariṣṭavīrayoḥ
अरिष्टवीराणाम् ariṣṭavīrāṇām
Locative अरिष्टवीरे ariṣṭavīre
अरिष्टवीरयोः ariṣṭavīrayoḥ
अरिष्टवीरेषु ariṣṭavīreṣu