Sanskrit tools

Sanskrit declension


Declension of अरिष्टहन् ariṣṭahan, m.

Reference(s): Müller p. 91, §202 - .
SingularDualPlural
Nominative अरिष्टहा ariṣṭahā
अरिष्टहनौ ariṣṭahanau
अरिष्टहनः ariṣṭahanaḥ
Vocative अरिष्टहन् ariṣṭahan
अरिष्टहनौ ariṣṭahanau
अरिष्टहनः ariṣṭahanaḥ
Accusative अरिष्टहनम् ariṣṭahanam
अरिष्टहनौ ariṣṭahanau
अरिष्टघ्नः ariṣṭaghnaḥ
Instrumental अरिष्टघ्ना ariṣṭaghnā
अरिष्टहभ्याम् ariṣṭahabhyām
अरिष्टहभिः ariṣṭahabhiḥ
Dative अरिष्टघ्ने ariṣṭaghne
अरिष्टहभ्याम् ariṣṭahabhyām
अरिष्टहभ्यः ariṣṭahabhyaḥ
Ablative अरिष्टघ्नः ariṣṭaghnaḥ
अरिष्टहभ्याम् ariṣṭahabhyām
अरिष्टहभ्यः ariṣṭahabhyaḥ
Genitive अरिष्टघ्नः ariṣṭaghnaḥ
अरिष्टघ्नोः ariṣṭaghnoḥ
अरिष्टघ्नाम् ariṣṭaghnām
Locative अरिष्टघ्नि ariṣṭaghni
अरिष्टहनि ariṣṭahani
अरिष्टघ्नोः ariṣṭaghnoḥ
अरिष्टहसु ariṣṭahasu