Singular | Dual | Plural | |
Nominative |
अरिष्टहा
ariṣṭahā |
अरिष्टहनौ
ariṣṭahanau |
अरिष्टहनः
ariṣṭahanaḥ |
Vocative |
अरिष्टहन्
ariṣṭahan |
अरिष्टहनौ
ariṣṭahanau |
अरिष्टहनः
ariṣṭahanaḥ |
Accusative |
अरिष्टहनम्
ariṣṭahanam |
अरिष्टहनौ
ariṣṭahanau |
अरिष्टघ्नः
ariṣṭaghnaḥ |
Instrumental |
अरिष्टघ्ना
ariṣṭaghnā |
अरिष्टहभ्याम्
ariṣṭahabhyām |
अरिष्टहभिः
ariṣṭahabhiḥ |
Dative |
अरिष्टघ्ने
ariṣṭaghne |
अरिष्टहभ्याम्
ariṣṭahabhyām |
अरिष्टहभ्यः
ariṣṭahabhyaḥ |
Ablative |
अरिष्टघ्नः
ariṣṭaghnaḥ |
अरिष्टहभ्याम्
ariṣṭahabhyām |
अरिष्टहभ्यः
ariṣṭahabhyaḥ |
Genitive |
अरिष्टघ्नः
ariṣṭaghnaḥ |
अरिष्टघ्नोः
ariṣṭaghnoḥ |
अरिष्टघ्नाम्
ariṣṭaghnām |
Locative |
अरिष्टघ्नि
ariṣṭaghni अरिष्टहनि ariṣṭahani |
अरिष्टघ्नोः
ariṣṭaghnoḥ |
अरिष्टहसु
ariṣṭahasu |