Sanskrit tools

Sanskrit declension


Declension of अरिष्टासु ariṣṭāsu, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अरिष्टासुः ariṣṭāsuḥ
अरिष्टासू ariṣṭāsū
अरिष्टासवः ariṣṭāsavaḥ
Vocative अरिष्टासो ariṣṭāso
अरिष्टासू ariṣṭāsū
अरिष्टासवः ariṣṭāsavaḥ
Accusative अरिष्टासुम् ariṣṭāsum
अरिष्टासू ariṣṭāsū
अरिष्टासून् ariṣṭāsūn
Instrumental अरिष्टासुना ariṣṭāsunā
अरिष्टासुभ्याम् ariṣṭāsubhyām
अरिष्टासुभिः ariṣṭāsubhiḥ
Dative अरिष्टासवे ariṣṭāsave
अरिष्टासुभ्याम् ariṣṭāsubhyām
अरिष्टासुभ्यः ariṣṭāsubhyaḥ
Ablative अरिष्टासोः ariṣṭāsoḥ
अरिष्टासुभ्याम् ariṣṭāsubhyām
अरिष्टासुभ्यः ariṣṭāsubhyaḥ
Genitive अरिष्टासोः ariṣṭāsoḥ
अरिष्टास्वोः ariṣṭāsvoḥ
अरिष्टासूनाम् ariṣṭāsūnām
Locative अरिष्टासौ ariṣṭāsau
अरिष्टास्वोः ariṣṭāsvoḥ
अरिष्टासुषु ariṣṭāsuṣu