Sanskrit tools

Sanskrit declension


Declension of अरिष्टका ariṣṭakā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अरिष्टका ariṣṭakā
अरिष्टके ariṣṭake
अरिष्टकाः ariṣṭakāḥ
Vocative अरिष्टके ariṣṭake
अरिष्टके ariṣṭake
अरिष्टकाः ariṣṭakāḥ
Accusative अरिष्टकाम् ariṣṭakām
अरिष्टके ariṣṭake
अरिष्टकाः ariṣṭakāḥ
Instrumental अरिष्टकया ariṣṭakayā
अरिष्टकाभ्याम् ariṣṭakābhyām
अरिष्टकाभिः ariṣṭakābhiḥ
Dative अरिष्टकायै ariṣṭakāyai
अरिष्टकाभ्याम् ariṣṭakābhyām
अरिष्टकाभ्यः ariṣṭakābhyaḥ
Ablative अरिष्टकायाः ariṣṭakāyāḥ
अरिष्टकाभ्याम् ariṣṭakābhyām
अरिष्टकाभ्यः ariṣṭakābhyaḥ
Genitive अरिष्टकायाः ariṣṭakāyāḥ
अरिष्टकयोः ariṣṭakayoḥ
अरिष्टकानाम् ariṣṭakānām
Locative अरिष्टकायाम् ariṣṭakāyām
अरिष्टकयोः ariṣṭakayoḥ
अरिष्टकासु ariṣṭakāsu