Sanskrit tools

Sanskrit declension


Declension of अरिष्यत् ariṣyat, m.

Reference(s): Müller p. 86, §190 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative अरिष्यान् ariṣyān
अरिष्यन्तौ ariṣyantau
अरिष्यन्तः ariṣyantaḥ
Vocative अरिष्यन् ariṣyan
अरिष्यन्तौ ariṣyantau
अरिष्यन्तः ariṣyantaḥ
Accusative अरिष्यन्तम् ariṣyantam
अरिष्यन्तौ ariṣyantau
अरिष्यतः ariṣyataḥ
Instrumental अरिष्यता ariṣyatā
अरिष्यद्भ्याम् ariṣyadbhyām
अरिष्यद्भिः ariṣyadbhiḥ
Dative अरिष्यते ariṣyate
अरिष्यद्भ्याम् ariṣyadbhyām
अरिष्यद्भ्यः ariṣyadbhyaḥ
Ablative अरिष्यतः ariṣyataḥ
अरिष्यद्भ्याम् ariṣyadbhyām
अरिष्यद्भ्यः ariṣyadbhyaḥ
Genitive अरिष्यतः ariṣyataḥ
अरिष्यतोः ariṣyatoḥ
अरिष्यताम् ariṣyatām
Locative अरिष्यति ariṣyati
अरिष्यतोः ariṣyatoḥ
अरिष्यत्सु ariṣyatsu