| Singular | Dual | Plural |
Nominative |
अरुंषिका
aruṁṣikā
|
अरुंषिके
aruṁṣike
|
अरुंषिकाः
aruṁṣikāḥ
|
Vocative |
अरुंषिके
aruṁṣike
|
अरुंषिके
aruṁṣike
|
अरुंषिकाः
aruṁṣikāḥ
|
Accusative |
अरुंषिकाम्
aruṁṣikām
|
अरुंषिके
aruṁṣike
|
अरुंषिकाः
aruṁṣikāḥ
|
Instrumental |
अरुंषिकया
aruṁṣikayā
|
अरुंषिकाभ्याम्
aruṁṣikābhyām
|
अरुंषिकाभिः
aruṁṣikābhiḥ
|
Dative |
अरुंषिकायै
aruṁṣikāyai
|
अरुंषिकाभ्याम्
aruṁṣikābhyām
|
अरुंषिकाभ्यः
aruṁṣikābhyaḥ
|
Ablative |
अरुंषिकायाः
aruṁṣikāyāḥ
|
अरुंषिकाभ्याम्
aruṁṣikābhyām
|
अरुंषिकाभ्यः
aruṁṣikābhyaḥ
|
Genitive |
अरुंषिकायाः
aruṁṣikāyāḥ
|
अरुंषिकयोः
aruṁṣikayoḥ
|
अरुंषिकाणाम्
aruṁṣikāṇām
|
Locative |
अरुंषिकायाम्
aruṁṣikāyām
|
अरुंषिकयोः
aruṁṣikayoḥ
|
अरुंषिकासु
aruṁṣikāsu
|