Singular | Dual | Plural | |
Nominative |
अरुग्णा
arugṇā |
अरुग्णे
arugṇe |
अरुग्णाः
arugṇāḥ |
Vocative |
अरुग्णे
arugṇe |
अरुग्णे
arugṇe |
अरुग्णाः
arugṇāḥ |
Accusative |
अरुग्णाम्
arugṇām |
अरुग्णे
arugṇe |
अरुग्णाः
arugṇāḥ |
Instrumental |
अरुग्णया
arugṇayā |
अरुग्णाभ्याम्
arugṇābhyām |
अरुग्णाभिः
arugṇābhiḥ |
Dative |
अरुग्णायै
arugṇāyai |
अरुग्णाभ्याम्
arugṇābhyām |
अरुग्णाभ्यः
arugṇābhyaḥ |
Ablative |
अरुग्णायाः
arugṇāyāḥ |
अरुग्णाभ्याम्
arugṇābhyām |
अरुग्णाभ्यः
arugṇābhyaḥ |
Genitive |
अरुग्णायाः
arugṇāyāḥ |
अरुग्णयोः
arugṇayoḥ |
अरुग्णानाम्
arugṇānām |
Locative |
अरुग्णायाम्
arugṇāyām |
अरुग्णयोः
arugṇayoḥ |
अरुग्णासु
arugṇāsu |