Sanskrit tools

Sanskrit declension


Declension of अरुचित arucita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अरुचितम् arucitam
अरुचिते arucite
अरुचितानि arucitāni
Vocative अरुचित arucita
अरुचिते arucite
अरुचितानि arucitāni
Accusative अरुचितम् arucitam
अरुचिते arucite
अरुचितानि arucitāni
Instrumental अरुचितेन arucitena
अरुचिताभ्याम् arucitābhyām
अरुचितैः arucitaiḥ
Dative अरुचिताय arucitāya
अरुचिताभ्याम् arucitābhyām
अरुचितेभ्यः arucitebhyaḥ
Ablative अरुचितात् arucitāt
अरुचिताभ्याम् arucitābhyām
अरुचितेभ्यः arucitebhyaḥ
Genitive अरुचितस्य arucitasya
अरुचितयोः arucitayoḥ
अरुचितानाम् arucitānām
Locative अरुचिते arucite
अरुचितयोः arucitayoḥ
अरुचितेषु aruciteṣu