| Singular | Dual | Plural |
Nominative |
अरुणदत्तः
aruṇadattaḥ
|
अरुणदत्तौ
aruṇadattau
|
अरुणदत्ताः
aruṇadattāḥ
|
Vocative |
अरुणदत्त
aruṇadatta
|
अरुणदत्तौ
aruṇadattau
|
अरुणदत्ताः
aruṇadattāḥ
|
Accusative |
अरुणदत्तम्
aruṇadattam
|
अरुणदत्तौ
aruṇadattau
|
अरुणदत्तान्
aruṇadattān
|
Instrumental |
अरुणदत्तेन
aruṇadattena
|
अरुणदत्ताभ्याम्
aruṇadattābhyām
|
अरुणदत्तैः
aruṇadattaiḥ
|
Dative |
अरुणदत्ताय
aruṇadattāya
|
अरुणदत्ताभ्याम्
aruṇadattābhyām
|
अरुणदत्तेभ्यः
aruṇadattebhyaḥ
|
Ablative |
अरुणदत्तात्
aruṇadattāt
|
अरुणदत्ताभ्याम्
aruṇadattābhyām
|
अरुणदत्तेभ्यः
aruṇadattebhyaḥ
|
Genitive |
अरुणदत्तस्य
aruṇadattasya
|
अरुणदत्तयोः
aruṇadattayoḥ
|
अरुणदत्तानाम्
aruṇadattānām
|
Locative |
अरुणदत्ते
aruṇadatte
|
अरुणदत्तयोः
aruṇadattayoḥ
|
अरुणदत्तेषु
aruṇadatteṣu
|