| Singular | Dual | Plural |
Nominative |
अरुणपिशङ्गम्
aruṇapiśaṅgam
|
अरुणपिशङ्गे
aruṇapiśaṅge
|
अरुणपिशङ्गानि
aruṇapiśaṅgāni
|
Vocative |
अरुणपिशङ्ग
aruṇapiśaṅga
|
अरुणपिशङ्गे
aruṇapiśaṅge
|
अरुणपिशङ्गानि
aruṇapiśaṅgāni
|
Accusative |
अरुणपिशङ्गम्
aruṇapiśaṅgam
|
अरुणपिशङ्गे
aruṇapiśaṅge
|
अरुणपिशङ्गानि
aruṇapiśaṅgāni
|
Instrumental |
अरुणपिशङ्गेन
aruṇapiśaṅgena
|
अरुणपिशङ्गाभ्याम्
aruṇapiśaṅgābhyām
|
अरुणपिशङ्गैः
aruṇapiśaṅgaiḥ
|
Dative |
अरुणपिशङ्गाय
aruṇapiśaṅgāya
|
अरुणपिशङ्गाभ्याम्
aruṇapiśaṅgābhyām
|
अरुणपिशङ्गेभ्यः
aruṇapiśaṅgebhyaḥ
|
Ablative |
अरुणपिशङ्गात्
aruṇapiśaṅgāt
|
अरुणपिशङ्गाभ्याम्
aruṇapiśaṅgābhyām
|
अरुणपिशङ्गेभ्यः
aruṇapiśaṅgebhyaḥ
|
Genitive |
अरुणपिशङ्गस्य
aruṇapiśaṅgasya
|
अरुणपिशङ्गयोः
aruṇapiśaṅgayoḥ
|
अरुणपिशङ्गानाम्
aruṇapiśaṅgānām
|
Locative |
अरुणपिशङ्गे
aruṇapiśaṅge
|
अरुणपिशङ्गयोः
aruṇapiśaṅgayoḥ
|
अरुणपिशङ्गेषु
aruṇapiśaṅgeṣu
|