| Singular | Dual | Plural |
Nominative |
अरुणपुष्पः
aruṇapuṣpaḥ
|
अरुणपुष्पौ
aruṇapuṣpau
|
अरुणपुष्पाः
aruṇapuṣpāḥ
|
Vocative |
अरुणपुष्प
aruṇapuṣpa
|
अरुणपुष्पौ
aruṇapuṣpau
|
अरुणपुष्पाः
aruṇapuṣpāḥ
|
Accusative |
अरुणपुष्पम्
aruṇapuṣpam
|
अरुणपुष्पौ
aruṇapuṣpau
|
अरुणपुष्पान्
aruṇapuṣpān
|
Instrumental |
अरुणपुष्पेण
aruṇapuṣpeṇa
|
अरुणपुष्पाभ्याम्
aruṇapuṣpābhyām
|
अरुणपुष्पैः
aruṇapuṣpaiḥ
|
Dative |
अरुणपुष्पाय
aruṇapuṣpāya
|
अरुणपुष्पाभ्याम्
aruṇapuṣpābhyām
|
अरुणपुष्पेभ्यः
aruṇapuṣpebhyaḥ
|
Ablative |
अरुणपुष्पात्
aruṇapuṣpāt
|
अरुणपुष्पाभ्याम्
aruṇapuṣpābhyām
|
अरुणपुष्पेभ्यः
aruṇapuṣpebhyaḥ
|
Genitive |
अरुणपुष्पस्य
aruṇapuṣpasya
|
अरुणपुष्पयोः
aruṇapuṣpayoḥ
|
अरुणपुष्पाणाम्
aruṇapuṣpāṇām
|
Locative |
अरुणपुष्पे
aruṇapuṣpe
|
अरुणपुष्पयोः
aruṇapuṣpayoḥ
|
अरुणपुष्पेषु
aruṇapuṣpeṣu
|