| Singular | Dual | Plural |
Nominative |
अरुणपुष्पा
aruṇapuṣpā
|
अरुणपुष्पे
aruṇapuṣpe
|
अरुणपुष्पाः
aruṇapuṣpāḥ
|
Vocative |
अरुणपुष्पे
aruṇapuṣpe
|
अरुणपुष्पे
aruṇapuṣpe
|
अरुणपुष्पाः
aruṇapuṣpāḥ
|
Accusative |
अरुणपुष्पाम्
aruṇapuṣpām
|
अरुणपुष्पे
aruṇapuṣpe
|
अरुणपुष्पाः
aruṇapuṣpāḥ
|
Instrumental |
अरुणपुष्पया
aruṇapuṣpayā
|
अरुणपुष्पाभ्याम्
aruṇapuṣpābhyām
|
अरुणपुष्पाभिः
aruṇapuṣpābhiḥ
|
Dative |
अरुणपुष्पायै
aruṇapuṣpāyai
|
अरुणपुष्पाभ्याम्
aruṇapuṣpābhyām
|
अरुणपुष्पाभ्यः
aruṇapuṣpābhyaḥ
|
Ablative |
अरुणपुष्पायाः
aruṇapuṣpāyāḥ
|
अरुणपुष्पाभ्याम्
aruṇapuṣpābhyām
|
अरुणपुष्पाभ्यः
aruṇapuṣpābhyaḥ
|
Genitive |
अरुणपुष्पायाः
aruṇapuṣpāyāḥ
|
अरुणपुष्पयोः
aruṇapuṣpayoḥ
|
अरुणपुष्पाणाम्
aruṇapuṣpāṇām
|
Locative |
अरुणपुष्पायाम्
aruṇapuṣpāyām
|
अरुणपुष्पयोः
aruṇapuṣpayoḥ
|
अरुणपुष्पासु
aruṇapuṣpāsu
|