| Singular | Dual | Plural |
Nominative |
अरुणोपलः
aruṇopalaḥ
|
अरुणोपलौ
aruṇopalau
|
अरुणोपलाः
aruṇopalāḥ
|
Vocative |
अरुणोपल
aruṇopala
|
अरुणोपलौ
aruṇopalau
|
अरुणोपलाः
aruṇopalāḥ
|
Accusative |
अरुणोपलम्
aruṇopalam
|
अरुणोपलौ
aruṇopalau
|
अरुणोपलान्
aruṇopalān
|
Instrumental |
अरुणोपलेन
aruṇopalena
|
अरुणोपलाभ्याम्
aruṇopalābhyām
|
अरुणोपलैः
aruṇopalaiḥ
|
Dative |
अरुणोपलाय
aruṇopalāya
|
अरुणोपलाभ्याम्
aruṇopalābhyām
|
अरुणोपलेभ्यः
aruṇopalebhyaḥ
|
Ablative |
अरुणोपलात्
aruṇopalāt
|
अरुणोपलाभ्याम्
aruṇopalābhyām
|
अरुणोपलेभ्यः
aruṇopalebhyaḥ
|
Genitive |
अरुणोपलस्य
aruṇopalasya
|
अरुणोपलयोः
aruṇopalayoḥ
|
अरुणोपलानाम्
aruṇopalānām
|
Locative |
अरुणोपले
aruṇopale
|
अरुणोपलयोः
aruṇopalayoḥ
|
अरुणोपलेषु
aruṇopaleṣu
|