| Singular | Dual | Plural |
Nominative |
अरुन्धतीनाथः
arundhatīnāthaḥ
|
अरुन्धतीनाथौ
arundhatīnāthau
|
अरुन्धतीनाथाः
arundhatīnāthāḥ
|
Vocative |
अरुन्धतीनाथ
arundhatīnātha
|
अरुन्धतीनाथौ
arundhatīnāthau
|
अरुन्धतीनाथाः
arundhatīnāthāḥ
|
Accusative |
अरुन्धतीनाथम्
arundhatīnātham
|
अरुन्धतीनाथौ
arundhatīnāthau
|
अरुन्धतीनाथान्
arundhatīnāthān
|
Instrumental |
अरुन्धतीनाथेन
arundhatīnāthena
|
अरुन्धतीनाथाभ्याम्
arundhatīnāthābhyām
|
अरुन्धतीनाथैः
arundhatīnāthaiḥ
|
Dative |
अरुन्धतीनाथाय
arundhatīnāthāya
|
अरुन्धतीनाथाभ्याम्
arundhatīnāthābhyām
|
अरुन्धतीनाथेभ्यः
arundhatīnāthebhyaḥ
|
Ablative |
अरुन्धतीनाथात्
arundhatīnāthāt
|
अरुन्धतीनाथाभ्याम्
arundhatīnāthābhyām
|
अरुन्धतीनाथेभ्यः
arundhatīnāthebhyaḥ
|
Genitive |
अरुन्धतीनाथस्य
arundhatīnāthasya
|
अरुन्धतीनाथयोः
arundhatīnāthayoḥ
|
अरुन्धतीनाथानाम्
arundhatīnāthānām
|
Locative |
अरुन्धतीनाथे
arundhatīnāthe
|
अरुन्धतीनाथयोः
arundhatīnāthayoḥ
|
अरुन्धतीनाथेषु
arundhatīnātheṣu
|