Sanskrit tools

Sanskrit declension


Declension of अरुन्धतीनाथ arundhatīnātha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अरुन्धतीनाथः arundhatīnāthaḥ
अरुन्धतीनाथौ arundhatīnāthau
अरुन्धतीनाथाः arundhatīnāthāḥ
Vocative अरुन्धतीनाथ arundhatīnātha
अरुन्धतीनाथौ arundhatīnāthau
अरुन्धतीनाथाः arundhatīnāthāḥ
Accusative अरुन्धतीनाथम् arundhatīnātham
अरुन्धतीनाथौ arundhatīnāthau
अरुन्धतीनाथान् arundhatīnāthān
Instrumental अरुन्धतीनाथेन arundhatīnāthena
अरुन्धतीनाथाभ्याम् arundhatīnāthābhyām
अरुन्धतीनाथैः arundhatīnāthaiḥ
Dative अरुन्धतीनाथाय arundhatīnāthāya
अरुन्धतीनाथाभ्याम् arundhatīnāthābhyām
अरुन्धतीनाथेभ्यः arundhatīnāthebhyaḥ
Ablative अरुन्धतीनाथात् arundhatīnāthāt
अरुन्धतीनाथाभ्याम् arundhatīnāthābhyām
अरुन्धतीनाथेभ्यः arundhatīnāthebhyaḥ
Genitive अरुन्धतीनाथस्य arundhatīnāthasya
अरुन्धतीनाथयोः arundhatīnāthayoḥ
अरुन्धतीनाथानाम् arundhatīnāthānām
Locative अरुन्धतीनाथे arundhatīnāthe
अरुन्धतीनाथयोः arundhatīnāthayoḥ
अरुन्धतीनाथेषु arundhatīnātheṣu