| Singular | Dual | Plural |
Nominative |
अरुन्धतीवटः
arundhatīvaṭaḥ
|
अरुन्धतीवटौ
arundhatīvaṭau
|
अरुन्धतीवटाः
arundhatīvaṭāḥ
|
Vocative |
अरुन्धतीवट
arundhatīvaṭa
|
अरुन्धतीवटौ
arundhatīvaṭau
|
अरुन्धतीवटाः
arundhatīvaṭāḥ
|
Accusative |
अरुन्धतीवटम्
arundhatīvaṭam
|
अरुन्धतीवटौ
arundhatīvaṭau
|
अरुन्धतीवटान्
arundhatīvaṭān
|
Instrumental |
अरुन्धतीवटेन
arundhatīvaṭena
|
अरुन्धतीवटाभ्याम्
arundhatīvaṭābhyām
|
अरुन्धतीवटैः
arundhatīvaṭaiḥ
|
Dative |
अरुन्धतीवटाय
arundhatīvaṭāya
|
अरुन्धतीवटाभ्याम्
arundhatīvaṭābhyām
|
अरुन्धतीवटेभ्यः
arundhatīvaṭebhyaḥ
|
Ablative |
अरुन्धतीवटात्
arundhatīvaṭāt
|
अरुन्धतीवटाभ्याम्
arundhatīvaṭābhyām
|
अरुन्धतीवटेभ्यः
arundhatīvaṭebhyaḥ
|
Genitive |
अरुन्धतीवटस्य
arundhatīvaṭasya
|
अरुन्धतीवटयोः
arundhatīvaṭayoḥ
|
अरुन्धतीवटानाम्
arundhatīvaṭānām
|
Locative |
अरुन्धतीवटे
arundhatīvaṭe
|
अरुन्धतीवटयोः
arundhatīvaṭayoḥ
|
अरुन्धतीवटेषु
arundhatīvaṭeṣu
|