Singular | Dual | Plural | |
Nominative |
विकपालम्
vikapālam |
विकपाले
vikapāle |
विकपालानि
vikapālāni |
Vocative |
विकपाल
vikapāla |
विकपाले
vikapāle |
विकपालानि
vikapālāni |
Accusative |
विकपालम्
vikapālam |
विकपाले
vikapāle |
विकपालानि
vikapālāni |
Instrumental |
विकपालेन
vikapālena |
विकपालाभ्याम्
vikapālābhyām |
विकपालैः
vikapālaiḥ |
Dative |
विकपालाय
vikapālāya |
विकपालाभ्याम्
vikapālābhyām |
विकपालेभ्यः
vikapālebhyaḥ |
Ablative |
विकपालात्
vikapālāt |
विकपालाभ्याम्
vikapālābhyām |
विकपालेभ्यः
vikapālebhyaḥ |
Genitive |
विकपालस्य
vikapālasya |
विकपालयोः
vikapālayoḥ |
विकपालानाम्
vikapālānām |
Locative |
विकपाले
vikapāle |
विकपालयोः
vikapālayoḥ |
विकपालेषु
vikapāleṣu |