Singular | Dual | Plural | |
Nominative |
विकरः
vikaraḥ |
विकरौ
vikarau |
विकराः
vikarāḥ |
Vocative |
विकर
vikara |
विकरौ
vikarau |
विकराः
vikarāḥ |
Accusative |
विकरम्
vikaram |
विकरौ
vikarau |
विकरान्
vikarān |
Instrumental |
विकरेण
vikareṇa |
विकराभ्याम्
vikarābhyām |
विकरैः
vikaraiḥ |
Dative |
विकराय
vikarāya |
विकराभ्याम्
vikarābhyām |
विकरेभ्यः
vikarebhyaḥ |
Ablative |
विकरात्
vikarāt |
विकराभ्याम्
vikarābhyām |
विकरेभ्यः
vikarebhyaḥ |
Genitive |
विकरस्य
vikarasya |
विकरयोः
vikarayoḥ |
विकराणाम्
vikarāṇām |
Locative |
विकरे
vikare |
विकरयोः
vikarayoḥ |
विकरेषु
vikareṣu |