Singular | Dual | Plural | |
Nominative |
विकरणम्
vikaraṇam |
विकरणे
vikaraṇe |
विकरणानि
vikaraṇāni |
Vocative |
विकरण
vikaraṇa |
विकरणे
vikaraṇe |
विकरणानि
vikaraṇāni |
Accusative |
विकरणम्
vikaraṇam |
विकरणे
vikaraṇe |
विकरणानि
vikaraṇāni |
Instrumental |
विकरणेन
vikaraṇena |
विकरणाभ्याम्
vikaraṇābhyām |
विकरणैः
vikaraṇaiḥ |
Dative |
विकरणाय
vikaraṇāya |
विकरणाभ्याम्
vikaraṇābhyām |
विकरणेभ्यः
vikaraṇebhyaḥ |
Ablative |
विकरणात्
vikaraṇāt |
विकरणाभ्याम्
vikaraṇābhyām |
विकरणेभ्यः
vikaraṇebhyaḥ |
Genitive |
विकरणस्य
vikaraṇasya |
विकरणयोः
vikaraṇayoḥ |
विकरणानाम्
vikaraṇānām |
Locative |
विकरणे
vikaraṇe |
विकरणयोः
vikaraṇayoḥ |
विकरणेषु
vikaraṇeṣu |